Mantra et chants (textes)
Mantras de paix et de dédicace :
Purnam – Isvasya Upanishad (1):
Om purnamadah purnamidam purnat purnam udacyate
Purnasya purnam adaya purnam eva vasisyate
oṃ śāntiḥ śāntiḥ śāntih
ॐ पूर्णमदः पूर्णमिदं पूर्णात्पुर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
La plénitude est au-delà La plénitude est ici-bas De la plénitude tout émane Seule la plénitude demeure Om, Paix, paix, paix
Sarve Bhavantu shukinah – Brihadaranyaka Upanishad (1.4.14)
Oṃ sarve bhavantu sukhinaḥ
sarve santu nirāmayāḥ
sarve bhadrāṇi paśyantu mā kaścidduḥ khabhāgbhaveta
oṃ śāntiḥ śāntiḥ śāntih
Que tous soient heureux, Que tous soient libérés de la maladie, Que tous voient ce qui est propice, Que personne ne souffre, Om, Paix, paix, paix
Abhyaroha mantra – Brihad aranyaka Upanishad (1.3.28)
Asato mā sadgamaya
tamasomā jyotir gamaya
mrityormāamritam gamaya
Sarveśām Svastir Bhavatu
Sarveśām Shāntir Bhavatu Sarveśām Pūrnam Bhavatu Sarveśām Maṇgalam Bhavatu Oṁ Shāntiḥ, Shāntiḥ, Shāntiḥ
Conduis-moi de la non-réalité vers la réalité éternelle. De l’ombre vers la lumière. De la mort à l’immortalité
Puissent tous les êtres faire l’expérience du bien-être
Puissent tous faire l’expérience de la paix
Puissent tous faire l’expérience de la complétude
Puissent tous faire l’expérience de la prospérité
Om, paix, paix, paix
Svasti Mantra – Katha Upanishad (Krishna Yajur Véda)
Oṁ, Sahanā vavatu
sahanau bhunaktu
Sahavīryam karavāvahai
Tejasvi nāvadhītamastu
Mā vidviṣāvahai
Oṁ Shāntiḥ, Shāntiḥ, Shāntiḥ
Om, Puisse l’esprit de ce qui va nous être enseigné nous protéger et nous nourrir. Puissions-nous travailler avec une grande énergie ; Puissions-nous recevoir lumière et clarté ; Puisse-t-il n’y avoir jamais de discorde entre nous Om, Paix, paix, paix
Twameva Mata mantra – Pandava Gita (26)
twameva mātā ca pitā twameva
twameva bandhuśca sakhā twameva
twameva vidyā ca draviṇam twameva
twameva sarvamama deva devah
Oṁ Shāntiḥ, Shāntiḥ, Shāntiḥ
Tu es ma mère et tu es mon père
Tu es mon frère et mon meilleur ami mon savoir, ma richesse.
Tu es mon tout. Oh mon Dieu.
Om, Paix, paix, paix
Lokakshema
Lokāḥ Samastāḥ Sukhino BhavantuPuissent tous les êtres de tous les mondes être heureux
3 Shāntiḥ
Oṁ Shāntiḥ Shāntiḥ, Shāntiḥ Om ! Que la Paix soit en moi Que la Paix gagne mon environnement ! Que la Paix soit en les forces qui agissent sur moi !
Bhrama :
Bramanandam Anandambhram Anando ham
Je suis l’absolu
Narayana :
Om Namo Narayana
Om salutations à Narayana
Hari Om Namo Narayanam
Hari Om Namo Narayanam, om Namo Narayanam
Hari om Namo Narayanam, hari Om Namo Narayanam
Vishnu sloka : Shaanta- akaaram Bhujaga-Shayanam Padma Naabham Sure[a-Ii]sham Vishva- adhaaram Gagana-Sadrsham Megha-Varnnam Shubha-Anggam Lakssmii-Kaantam Kamala-Nayanam Yogibhir-Dhyaana-Gamyam Vande Vissnnum Bhava-Bhaya-Haram Sarva-Lokai[a-E]ka-Naatham
Shiva :
ॐ नमः शिवाय
Oṁ namaḥ śivāya
Om salutations à Shiva
Namah Shivaya namah Shivaya,
Hara Hara bol Namah Shivaya
Trishuladhara Shiva Trishuladhara, …
Gangaadhara Shiva Gangaadhara, …
Jataadhara Shiva Jataahadhara, …
Amritapaya Shiva Amritapaya, …
Svayambu linga Shiva Svayambu linga, …
Bolo Bolo Sab Mil Bolo
Bolo Bolo Sab Mil Bolo Namah Shivaya
Om Namah Shivaya om namah Shivaya
Jata Jata me Ganghaadhari
Trishulaadhari Damaru Bhajavé
Dama dama dama dama Damaru badjavé
Gudjitao Namah Shivaya
Shiva Shankara
Jaya Shiva Shankara Bom Bom Hare Hare
Jaya Shiva Shankara Bom Bom Hare Hare
Hare Hare Hare Hare Bom Bom Hare Hare
Hare Hare Hare Hare Bom Bom Hare Hare
Nataraja
Nataraja Natataraja, Natana sundara Nataraja
Shiva raja Shiva raja, Shiva Komi priya Shiva raja
Shiva Shambo
Shiva Shiva Shiva Shamboo
Mahadeva Shamboo
Shivoham
Sachara chara para purna shivoham shivoham
Nityananda swarupa shivoham shivoham
Anandoham Anandoham
Anandam brahmanandam
Linga shtakam Stotram
brahmamurāri surārcita liṅgaṃ
nirmalabhāsita śobhita liṅgam |
janmaja duḥkha vināśaka liṅgaṃ
tat-praṇamāmi sadāśiva liṅgam || 1 ||
devamuni pravarārcita liṅgaṃ
kāmadahana karuṇākara liṅgam |
rāvaṇa darpa vināśana liṅgaṃ
tat-praṇamāmi sadāśiva liṅgam || 2 ||
sarva sugandha sulepita liṅgaṃ
buddhi vivardhana kāraṇa liṅgam |
Siddha surāsura vandita liṅgaṃ
tat-praṇamāmi sadāśiva liṅgam || 3 ||
kanaka mahāmaṇi bhūṣita liṅgaṃ
phaṇipati veṣṭita śobhita liṅgam |
dakṣa suyaṅña nināśana liṅgaṃ
tat-praṇamāmi sadāśiva liṅgam || 4 ||
kuṅkuma candana lepita liṅgaṃ
paṅkaja hāra suśobhita liṅgam |
sañcita pāpa vināśana liṅgaṃ
tat-praṇamāmi sadāśiva liṅgam || 5 ||
devagaṇārcita sevita liṅgaṃ
bhāvai-rbhaktibhireva ca liṅgam |
dinakara koṭi prabhākara liṅgaṃ
tat-praṇamāmi sadāśiva liṅgam || 6 ||
aṣṭadaḷopariveṣṭita liṅgaṃ
sarvasamudbhava kāraṇa liṅgam |
aṣṭadaridra vināśana liṅgaṃ
tat-praṇamāmi sadāśiva liṅgam || 7 ||
suraguru suravara pūjita liṅgaṃ
suravana puṣpa sadārcita liṅgam |
parātparaṃ paramātmaka liṅgaṃ
tat-praṇamāmi sadāśiva liṅgam || 8 ||
liṅgāṣṭakamidaṃ puṇyaṃ yaḥ paṭheśśiva sannidhau |
śivalokamavāpnoti śivena saha modate ||
a Ganesha :
Om Sri Ganeshaya Namah
Om Gam Ganapatayé Namah
Jay Ganesha jay Ganesha Jay Ganesha Pahimam
Sri Ganesha Sri Ganesha Sri Ganesha Rakshamam
Radha & Krishna :
Radhé Govinda, Radhé Gopal, Narayana Narayana
Govinda Jaya Jaya, Gopala Jaya Jaya
Radha Ramana Hari
Govinda Jaya Jaya
Jaya Radhé, Radhé Rahdé, Jaya Radhé, Jaya Sri Radhé !
Jaya Krishna, Krishna Krishna, Jaya Krishna Jaya Sri Krishna !
Jay Radha Mahadava, Jay Kunja Bihari
Jay Gopi Jana Vallabha, Jay Girivallahari
Kali & Durga
Om Khrim Kaliké Namah
Om Dum Durgayé Namah
Kali Durgue
Kali Durgué namo namah
Jay Mata Kali Jay Mata Durgué
Mantra pour Kali et Durge
Jai! Mata Kali Jai! Mata Durge
Kali Durge, namo namah
Kali Durge, namo namah
Kali
Om Kali Mahakali Kalike Parameswari
Sarva-Ananda-Kare Devi
Narayani Namostute
Amba Bhavani
Amba Bhavani, Amba Bhavani
Kali Durge Kali Durge Ma
Jay Ma, Jay Ma, Jay Ma Kali Ma
AGNIHOTRA (rituel védique du feu)
Mahamrityunjaya Mantra – RigVéda (VII.59.12)
Oṃ tryaṃbakaṃ yajāmahe sugandhiṃ puṣṭivardhanam urvārukamiva bandhanān mṛtyor mukṣīya mā’mṛtāt Svaha
Méditons sur les trois yeux de la Réalité Dont le parfum imprègne tous les êtres De même que le concombre mûr est détaché de sa tige Puissions-nous être libéré de la mort de notre corps et réaliser notre nature immortelle
Gayatri Mantra – Rig Véda (3-62-10) et Yajur Véda (lll-63).
Oṃ bhūr bhuvaḥ svaḥ tát savitúr váreṇyaṃ bhárgo devásya dhīmahi dhíyo yó naḥ pracodáyāt
Contemplons la source rayonnante de toute lumière ; puissions-nous, nous y fondre,
et ainsi éveiller notre perception et notre compréhension dans notre corps, notre cœur et notre esprit
Svaha
Om Namah shivaya Svaha (x12)